कृदन्तरूपाणि - वि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमार्जनम्
अनीयर्
विमार्जनीयः - विमार्जनीया
ण्वुल्
विमार्जकः - विमार्जिका
तुमुँन्
विमार्जितुम् / विमार्ष्टुम्
तव्य
विमार्जितव्यः / विमार्ष्टव्यः - विमार्जितव्या / विमार्ष्टव्या
तृच्
विमार्जिता / विमार्ष्टा - विमार्जित्री / विमार्ष्ट्री
ल्यप्
विमृज्य
क्तवतुँ
विमृष्टवान् - विमृष्टवती
क्त
विमृष्टः - विमृष्टा
शतृँ
विमार्जन् / विमृजन् - विमार्जती / विमृजती
ण्यत्
विमार्ग्यः - विमार्ग्या
क्यप्
विमृज्यः - विमृज्या
घञ्
वीमार्गः
विमार्जः / विमृजः - विमार्जा / विमृजा
क्तिन्
विमृष्टिः
अङ्
विमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः