कृदन्तरूपाणि - अप + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमार्जनम्
अनीयर्
अपमार्जनीयः - अपमार्जनीया
ण्वुल्
अपमार्जकः - अपमार्जिका
तुमुँन्
अपमार्जितुम् / अपमार्ष्टुम्
तव्य
अपमार्जितव्यः / अपमार्ष्टव्यः - अपमार्जितव्या / अपमार्ष्टव्या
तृच्
अपमार्जिता / अपमार्ष्टा - अपमार्जित्री / अपमार्ष्ट्री
ल्यप्
अपमृज्य
क्तवतुँ
अपमृष्टवान् - अपमृष्टवती
क्त
अपमृष्टः - अपमृष्टा
शतृँ
अपमार्जन् / अपमृजन् - अपमार्जती / अपमृजती
ण्यत्
अपमार्ग्यः - अपमार्ग्या
क्यप्
अपमृज्यः - अपमृज्या
घञ्
अपामार्गः
अपमार्जः / अपमृजः - अपमार्जा / अपमृजा
क्तिन्
अपमृष्टिः
अङ्
अपमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः