कृदन्तरूपाणि - अति + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमार्जनम्
अनीयर्
अतिमार्जनीयः - अतिमार्जनीया
ण्वुल्
अतिमार्जकः - अतिमार्जिका
तुमुँन्
अतिमार्जितुम् / अतिमार्ष्टुम्
तव्य
अतिमार्जितव्यः / अतिमार्ष्टव्यः - अतिमार्जितव्या / अतिमार्ष्टव्या
तृच्
अतिमार्जिता / अतिमार्ष्टा - अतिमार्जित्री / अतिमार्ष्ट्री
ल्यप्
अतिमृज्य
क्तवतुँ
अतिमृष्टवान् - अतिमृष्टवती
क्त
अतिमृष्टः - अतिमृष्टा
शतृँ
अतिमार्जन् / अतिमृजन् - अतिमार्जती / अतिमृजती
ण्यत्
अतिमार्ग्यः - अतिमार्ग्या
क्यप्
अतिमृज्यः - अतिमृज्या
घञ्
अतिमार्गः
अतिमार्जः / अतिमृजः - अतिमार्जा / अतिमृजा
क्तिन्
अतिमृष्टिः
अङ्
अतिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः