कृदन्तरूपाणि - नि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमार्जनम्
अनीयर्
निमार्जनीयः - निमार्जनीया
ण्वुल्
निमार्जकः - निमार्जिका
तुमुँन्
निमार्जितुम् / निमार्ष्टुम्
तव्य
निमार्जितव्यः / निमार्ष्टव्यः - निमार्जितव्या / निमार्ष्टव्या
तृच्
निमार्जिता / निमार्ष्टा - निमार्जित्री / निमार्ष्ट्री
ल्यप्
निमृज्य
क्तवतुँ
निमृष्टवान् - निमृष्टवती
क्त
निमृष्टः - निमृष्टा
शतृँ
निमार्जन् / निमृजन् - निमार्जती / निमृजती
ण्यत्
निमार्ग्यः - निमार्ग्या
क्यप्
निमृज्यः - निमृज्या
घञ्
निमार्गः
निमार्जः / निमृजः - निमार्जा / निमृजा
क्तिन्
निमृष्टिः
अङ्
निमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः