कृदन्तरूपाणि - अपि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमार्जनम्
अनीयर्
अपिमार्जनीयः - अपिमार्जनीया
ण्वुल्
अपिमार्जकः - अपिमार्जिका
तुमुँन्
अपिमार्जितुम् / अपिमार्ष्टुम्
तव्य
अपिमार्जितव्यः / अपिमार्ष्टव्यः - अपिमार्जितव्या / अपिमार्ष्टव्या
तृच्
अपिमार्जिता / अपिमार्ष्टा - अपिमार्जित्री / अपिमार्ष्ट्री
ल्यप्
अपिमृज्य
क्तवतुँ
अपिमृष्टवान् - अपिमृष्टवती
क्त
अपिमृष्टः - अपिमृष्टा
शतृँ
अपिमार्जन् / अपिमृजन् - अपिमार्जती / अपिमृजती
ण्यत्
अपिमार्ग्यः - अपिमार्ग्या
क्यप्
अपिमृज्यः - अपिमृज्या
घञ्
अपिमार्गः
अपिमार्जः / अपिमृजः - अपिमार्जा / अपिमृजा
क्तिन्
अपिमृष्टिः
अङ्
अपिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः