कृदन्तरूपाणि - प्र + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमार्जनम्
अनीयर्
प्रमार्जनीयः - प्रमार्जनीया
ण्वुल्
प्रमार्जकः - प्रमार्जिका
तुमुँन्
प्रमार्जितुम् / प्रमार्ष्टुम्
तव्य
प्रमार्जितव्यः / प्रमार्ष्टव्यः - प्रमार्जितव्या / प्रमार्ष्टव्या
तृच्
प्रमार्जिता / प्रमार्ष्टा - प्रमार्जित्री / प्रमार्ष्ट्री
ल्यप्
प्रमृज्य
क्तवतुँ
प्रमृष्टवान् - प्रमृष्टवती
क्त
प्रमृष्टः - प्रमृष्टा
शतृँ
प्रमार्जन् / प्रमृजन् - प्रमार्जती / प्रमृजती
ण्यत्
प्रमार्ग्यः - प्रमार्ग्या
क्यप्
प्रमृज्यः - प्रमृज्या
घञ्
प्रमार्गः
प्रमार्जः / प्रमृजः - प्रमार्जा / प्रमृजा
क्तिन्
प्रमृष्टिः
अङ्
प्रमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः