कृदन्तरूपाणि - परि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमार्जनम्
अनीयर्
परिमार्जनीयः - परिमार्जनीया
ण्वुल्
परिमार्जकः - परिमार्जिका
तुमुँन्
परिमार्जितुम् / परिमार्ष्टुम्
तव्य
परिमार्जितव्यः / परिमार्ष्टव्यः - परिमार्जितव्या / परिमार्ष्टव्या
तृच्
परिमार्जिता / परिमार्ष्टा - परिमार्जित्री / परिमार्ष्ट्री
ल्यप्
परिमृज्य
क्तवतुँ
परिमृष्टवान् - परिमृष्टवती
क्त
परिमृष्टः - परिमृष्टा
शतृँ
परिमार्जन् / परिमृजन् - परिमार्जती / परिमृजती
ण्यत्
परिमार्ग्यः - परिमार्ग्या
क्यप्
परिमृज्यः - परिमृज्या
घञ्
परिमार्गः
परिमार्जः / परिमृजः - परिमार्जा / परिमृजा
क्तिन्
परिमृष्टिः
अङ्
परिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः