कृदन्तरूपाणि - सु + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमार्जनम्
अनीयर्
सुमार्जनीयः - सुमार्जनीया
ण्वुल्
सुमार्जकः - सुमार्जिका
तुमुँन्
सुमार्जितुम् / सुमार्ष्टुम्
तव्य
सुमार्जितव्यः / सुमार्ष्टव्यः - सुमार्जितव्या / सुमार्ष्टव्या
तृच्
सुमार्जिता / सुमार्ष्टा - सुमार्जित्री / सुमार्ष्ट्री
ल्यप्
सुमृज्य
क्तवतुँ
सुमृष्टवान् - सुमृष्टवती
क्त
सुमृष्टः - सुमृष्टा
शतृँ
सुमार्जन् / सुमृजन् - सुमार्जती / सुमृजती
ण्यत्
सुमार्ग्यः - सुमार्ग्या
क्यप्
सुमृज्यः - सुमृज्या
घञ्
सुमार्गः
सुमार्जः / सुमृजः - सुमार्जा / सुमृजा
क्तिन्
सुमृष्टिः
अङ्
सुमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः