कृदन्तरूपाणि - परा + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामार्जनम्
अनीयर्
परामार्जनीयः - परामार्जनीया
ण्वुल्
परामार्जकः - परामार्जिका
तुमुँन्
परामार्जितुम् / परामार्ष्टुम्
तव्य
परामार्जितव्यः / परामार्ष्टव्यः - परामार्जितव्या / परामार्ष्टव्या
तृच्
परामार्जिता / परामार्ष्टा - परामार्जित्री / परामार्ष्ट्री
ल्यप्
परामृज्य
क्तवतुँ
परामृष्टवान् - परामृष्टवती
क्त
परामृष्टः - परामृष्टा
शतृँ
परामार्जन् / परामृजन् - परामार्जती / परामृजती
ण्यत्
परामार्ग्यः - परामार्ग्या
क्यप्
परामृज्यः - परामृज्या
घञ्
परामार्गः
परामार्जः / परामृजः - परामार्जा / परामृजा
क्तिन्
परामृष्टिः
अङ्
परामृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः