कृदन्तरूपाणि - अधि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमार्जनम्
अनीयर्
अधिमार्जनीयः - अधिमार्जनीया
ण्वुल्
अधिमार्जकः - अधिमार्जिका
तुमुँन्
अधिमार्जितुम् / अधिमार्ष्टुम्
तव्य
अधिमार्जितव्यः / अधिमार्ष्टव्यः - अधिमार्जितव्या / अधिमार्ष्टव्या
तृच्
अधिमार्जिता / अधिमार्ष्टा - अधिमार्जित्री / अधिमार्ष्ट्री
ल्यप्
अधिमृज्य
क्तवतुँ
अधिमृष्टवान् - अधिमृष्टवती
क्त
अधिमृष्टः - अधिमृष्टा
शतृँ
अधिमार्जन् / अधिमृजन् - अधिमार्जती / अधिमृजती
ण्यत्
अधिमार्ग्यः - अधिमार्ग्या
क्यप्
अधिमृज्यः - अधिमृज्या
घञ्
अधिमार्गः
अधिमार्जः / अधिमृजः - अधिमार्जा / अधिमृजा
क्तिन्
अधिमृष्टिः
अङ्
अधिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः