कृदन्तरूपाणि - निर् + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मार्जनम्
अनीयर्
निर्मार्जनीयः - निर्मार्जनीया
ण्वुल्
निर्मार्जकः - निर्मार्जिका
तुमुँन्
निर्मार्जितुम् / निर्मार्ष्टुम्
तव्य
निर्मार्जितव्यः / निर्मार्ष्टव्यः - निर्मार्जितव्या / निर्मार्ष्टव्या
तृच्
निर्मार्जिता / निर्मार्ष्टा - निर्मार्जित्री / निर्मार्ष्ट्री
ल्यप्
निर्मृज्य
क्तवतुँ
निर्मृष्टवान् - निर्मृष्टवती
क्त
निर्मृष्टः - निर्मृष्टा
शतृँ
निर्मार्जन् / निर्मृजन् - निर्मार्जती / निर्मृजती
ण्यत्
निर्मार्ग्यः - निर्मार्ग्या
क्यप्
निर्मृज्यः - निर्मृज्या
घञ्
निर्मार्गः
निर्मार्जः / निर्मृजः - निर्मार्जा / निर्मृजा
क्तिन्
निर्मृष्टिः
अङ्
निर्मृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः