कृदन्तरूपाणि - दुर् + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मार्जनम्
अनीयर्
दुर्मार्जनीयः - दुर्मार्जनीया
ण्वुल्
दुर्मार्जकः - दुर्मार्जिका
तुमुँन्
दुर्मार्जितुम् / दुर्मार्ष्टुम्
तव्य
दुर्मार्जितव्यः / दुर्मार्ष्टव्यः - दुर्मार्जितव्या / दुर्मार्ष्टव्या
तृच्
दुर्मार्जिता / दुर्मार्ष्टा - दुर्मार्जित्री / दुर्मार्ष्ट्री
ल्यप्
दुर्मृज्य
क्तवतुँ
दुर्मृष्टवान् - दुर्मृष्टवती
क्त
दुर्मृष्टः - दुर्मृष्टा
शतृँ
दुर्मार्जन् / दुर्मृजन् - दुर्मार्जती / दुर्मृजती
ण्यत्
दुर्मार्ग्यः - दुर्मार्ग्या
क्यप्
दुर्मृज्यः - दुर्मृज्या
घञ्
दुर्मार्गः
दुर्मार्जः / दुर्मृजः - दुर्मार्जा / दुर्मृजा
क्तिन्
दुर्मृष्टिः
अङ्
दुर्मृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः