कृदन्तरूपाणि - अनु + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमार्जनम्
अनीयर्
अनुमार्जनीयः - अनुमार्जनीया
ण्वुल्
अनुमार्जकः - अनुमार्जिका
तुमुँन्
अनुमार्जितुम् / अनुमार्ष्टुम्
तव्य
अनुमार्जितव्यः / अनुमार्ष्टव्यः - अनुमार्जितव्या / अनुमार्ष्टव्या
तृच्
अनुमार्जिता / अनुमार्ष्टा - अनुमार्जित्री / अनुमार्ष्ट्री
ल्यप्
अनुमृज्य
क्तवतुँ
अनुमृष्टवान् - अनुमृष्टवती
क्त
अनुमृष्टः - अनुमृष्टा
शतृँ
अनुमार्जन् / अनुमृजन् - अनुमार्जती / अनुमृजती
ण्यत्
अनुमार्ग्यः - अनुमार्ग्या
क्यप्
अनुमृज्यः - अनुमृज्या
घञ्
अनुमार्गः
अनुमार्जः / अनुमृजः - अनुमार्जा / अनुमृजा
क्तिन्
अनुमृष्टिः
अङ्
अनुमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः