कृदन्तरूपाणि - अव + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमार्जनम्
अनीयर्
अवमार्जनीयः - अवमार्जनीया
ण्वुल्
अवमार्जकः - अवमार्जिका
तुमुँन्
अवमार्जितुम् / अवमार्ष्टुम्
तव्य
अवमार्जितव्यः / अवमार्ष्टव्यः - अवमार्जितव्या / अवमार्ष्टव्या
तृच्
अवमार्जिता / अवमार्ष्टा - अवमार्जित्री / अवमार्ष्ट्री
ल्यप्
अवमृज्य
क्तवतुँ
अवमृष्टवान् - अवमृष्टवती
क्त
अवमृष्टः - अवमृष्टा
शतृँ
अवमार्जन् / अवमृजन् - अवमार्जती / अवमृजती
ण्यत्
अवमार्ग्यः - अवमार्ग्या
क्यप्
अवमृज्यः - अवमृज्या
घञ्
अवमार्गः
अवमार्जः / अवमृजः - अवमार्जा / अवमृजा
क्तिन्
अवमृष्टिः
अङ्
अवमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः