कृदन्तरूपाणि - अभि + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमार्जनम्
अनीयर्
अभिमार्जनीयः - अभिमार्जनीया
ण्वुल्
अभिमार्जकः - अभिमार्जिका
तुमुँन्
अभिमार्जितुम् / अभिमार्ष्टुम्
तव्य
अभिमार्जितव्यः / अभिमार्ष्टव्यः - अभिमार्जितव्या / अभिमार्ष्टव्या
तृच्
अभिमार्जिता / अभिमार्ष्टा - अभिमार्जित्री / अभिमार्ष्ट्री
ल्यप्
अभिमृज्य
क्तवतुँ
अभिमृष्टवान् - अभिमृष्टवती
क्त
अभिमृष्टः - अभिमृष्टा
शतृँ
अभिमार्जन् / अभिमृजन् - अभिमार्जती / अभिमृजती
ण्यत्
अभिमार्ग्यः - अभिमार्ग्या
क्यप्
अभिमृज्यः - अभिमृज्या
घञ्
अभिमार्गः
अभिमार्जः / अभिमृजः - अभिमार्जा / अभिमृजा
क्तिन्
अभिमृष्टिः
अङ्
अभिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः