कृदन्तरूपाणि - प्रति + मृज् - मृजूँ मृजूँश् शुद्धौ - अदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमार्जनम्
अनीयर्
प्रतिमार्जनीयः - प्रतिमार्जनीया
ण्वुल्
प्रतिमार्जकः - प्रतिमार्जिका
तुमुँन्
प्रतिमार्जितुम् / प्रतिमार्ष्टुम्
तव्य
प्रतिमार्जितव्यः / प्रतिमार्ष्टव्यः - प्रतिमार्जितव्या / प्रतिमार्ष्टव्या
तृच्
प्रतिमार्जिता / प्रतिमार्ष्टा - प्रतिमार्जित्री / प्रतिमार्ष्ट्री
ल्यप्
प्रतिमृज्य
क्तवतुँ
प्रतिमृष्टवान् - प्रतिमृष्टवती
क्त
प्रतिमृष्टः - प्रतिमृष्टा
शतृँ
प्रतिमार्जन् / प्रतिमृजन् - प्रतिमार्जती / प्रतिमृजती
ण्यत्
प्रतिमार्ग्यः - प्रतिमार्ग्या
क्यप्
प्रतिमृज्यः - प्रतिमृज्या
घञ्
प्रतिमार्गः
प्रतिमार्जः / प्रतिमृजः - प्रतिमार्जा / प्रतिमृजा
क्तिन्
प्रतिमृष्टिः
अङ्
प्रतिमृजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः