कृदन्तरूपाणि - लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोकनम्
अनीयर्
लोकनीयः - लोकनीया
ण्वुल्
लोककः - लोकिका
तुमुँन्
लोकितुम्
तव्य
लोकितव्यः - लोकितव्या
तृच्
लोकिता - लोकित्री
क्त्वा
लोकित्वा
क्तवतुँ
लोकितवान् - लोकितवती
क्त
लोकितः - लोकिता
शानच्
लोकमानः - लोकमाना
ण्यत्
लोक्यः - लोक्या
अच्
लोकः - लोका
घञ्
लोकः
लोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः