कृदन्तरूपाणि - नि + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलोकनम्
अनीयर्
निलोकनीयः - निलोकनीया
ण्वुल्
निलोककः - निलोकिका
तुमुँन्
निलोकितुम्
तव्य
निलोकितव्यः - निलोकितव्या
तृच्
निलोकिता - निलोकित्री
ल्यप्
निलोक्य
क्तवतुँ
निलोकितवान् - निलोकितवती
क्त
निलोकितः - निलोकिता
शानच्
निलोकमानः - निलोकमाना
ण्यत्
निलोक्यः - निलोक्या
अच्
निलोकः - निलोका
घञ्
निलोकः
निलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः