कृदन्तरूपाणि - आङ् + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलोकनम्
अनीयर्
आलोकनीयः - आलोकनीया
ण्वुल्
आलोककः - आलोकिका
तुमुँन्
आलोकितुम्
तव्य
आलोकितव्यः - आलोकितव्या
तृच्
आलोकिता - आलोकित्री
ल्यप्
आलोक्य
क्तवतुँ
आलोकितवान् - आलोकितवती
क्त
आलोकितः - आलोकिता
शानच्
आलोकमानः - आलोकमाना
ण्यत्
आलोक्यः - आलोक्या
अच्
आलोकः - आलोका
घञ्
आलोकः
आलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः