कृदन्तरूपाणि - निस् + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लोकनम्
अनीयर्
निर्लोकनीयः - निर्लोकनीया
ण्वुल्
निर्लोककः - निर्लोकिका
तुमुँन्
निर्लोकितुम्
तव्य
निर्लोकितव्यः - निर्लोकितव्या
तृच्
निर्लोकिता - निर्लोकित्री
ल्यप्
निर्लोक्य
क्तवतुँ
निर्लोकितवान् - निर्लोकितवती
क्त
निर्लोकितः - निर्लोकिता
शानच्
निर्लोकमानः - निर्लोकमाना
ण्यत्
निर्लोक्यः - निर्लोक्या
अच्
निर्लोकः - निर्लोका
घञ्
निर्लोकः
निर्लोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः