कृदन्तरूपाणि - अव + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलोकनम्
अनीयर्
अवलोकनीयः - अवलोकनीया
ण्वुल्
अवलोककः - अवलोकिका
तुमुँन्
अवलोकितुम्
तव्य
अवलोकितव्यः - अवलोकितव्या
तृच्
अवलोकिता - अवलोकित्री
ल्यप्
अवलोक्य
क्तवतुँ
अवलोकितवान् - अवलोकितवती
क्त
अवलोकितः - अवलोकिता
शानच्
अवलोकमानः - अवलोकमाना
ण्यत्
अवलोक्यः - अवलोक्या
अच्
अवलोकः - अवलोका
घञ्
अवलोकः
अवलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः