कृदन्तरूपाणि - सु + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलोकनम्
अनीयर्
सुलोकनीयः - सुलोकनीया
ण्वुल्
सुलोककः - सुलोकिका
तुमुँन्
सुलोकितुम्
तव्य
सुलोकितव्यः - सुलोकितव्या
तृच्
सुलोकिता - सुलोकित्री
ल्यप्
सुलोक्य
क्तवतुँ
सुलोकितवान् - सुलोकितवती
क्त
सुलोकितः - सुलोकिता
शानच्
सुलोकमानः - सुलोकमाना
ण्यत्
सुलोक्यः - सुलोक्या
अच्
सुलोकः - सुलोका
घञ्
सुलोकः
सुलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः