कृदन्तरूपाणि - प्र + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलोकनम्
अनीयर्
प्रलोकनीयः - प्रलोकनीया
ण्वुल्
प्रलोककः - प्रलोकिका
तुमुँन्
प्रलोकितुम्
तव्य
प्रलोकितव्यः - प्रलोकितव्या
तृच्
प्रलोकिता - प्रलोकित्री
ल्यप्
प्रलोक्य
क्तवतुँ
प्रलोकितवान् - प्रलोकितवती
क्त
प्रलोकितः - प्रलोकिता
शानच्
प्रलोकमानः - प्रलोकमाना
ण्यत्
प्रलोक्यः - प्रलोक्या
अच्
प्रलोकः - प्रलोका
घञ्
प्रलोकः
प्रलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः