कृदन्तरूपाणि - वि + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलोकनम्
अनीयर्
विलोकनीयः - विलोकनीया
ण्वुल्
विलोककः - विलोकिका
तुमुँन्
विलोकितुम्
तव्य
विलोकितव्यः - विलोकितव्या
तृच्
विलोकिता - विलोकित्री
ल्यप्
विलोक्य
क्तवतुँ
विलोकितवान् - विलोकितवती
क्त
विलोकितः - विलोकिता
शानच्
विलोकमानः - विलोकमाना
ण्यत्
विलोक्यः - विलोक्या
अच्
विलोकः - विलोका
घञ्
विलोकः
विलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः