कृदन्तरूपाणि - परा + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालोकनम्
अनीयर्
परालोकनीयः - परालोकनीया
ण्वुल्
परालोककः - परालोकिका
तुमुँन्
परालोकितुम्
तव्य
परालोकितव्यः - परालोकितव्या
तृच्
परालोकिता - परालोकित्री
ल्यप्
परालोक्य
क्तवतुँ
परालोकितवान् - परालोकितवती
क्त
परालोकितः - परालोकिता
शानच्
परालोकमानः - परालोकमाना
ण्यत्
परालोक्यः - परालोक्या
अच्
परालोकः - परालोका
घञ्
परालोकः
परालोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः