कृदन्तरूपाणि - परि + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलोकनम्
अनीयर्
परिलोकनीयः - परिलोकनीया
ण्वुल्
परिलोककः - परिलोकिका
तुमुँन्
परिलोकितुम्
तव्य
परिलोकितव्यः - परिलोकितव्या
तृच्
परिलोकिता - परिलोकित्री
ल्यप्
परिलोक्य
क्तवतुँ
परिलोकितवान् - परिलोकितवती
क्त
परिलोकितः - परिलोकिता
शानच्
परिलोकमानः - परिलोकमाना
ण्यत्
परिलोक्यः - परिलोक्या
अच्
परिलोकः - परिलोका
घञ्
परिलोकः
परिलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः