कृदन्तरूपाणि - सम् + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलोकनम् / संलोकनम्
अनीयर्
सल्ँलोकनीयः / संलोकनीयः - सल्ँलोकनीया / संलोकनीया
ण्वुल्
सल्ँलोककः / संलोककः - सल्ँलोकिका / संलोकिका
तुमुँन्
सल्ँलोकितुम् / संलोकितुम्
तव्य
सल्ँलोकितव्यः / संलोकितव्यः - सल्ँलोकितव्या / संलोकितव्या
तृच्
सल्ँलोकिता / संलोकिता - सल्ँलोकित्री / संलोकित्री
ल्यप्
सल्ँलोक्य / संलोक्य
क्तवतुँ
सल्ँलोकितवान् / संलोकितवान् - सल्ँलोकितवती / संलोकितवती
क्त
सल्ँलोकितः / संलोकितः - सल्ँलोकिता / संलोकिता
शानच्
सल्ँलोकमानः / संलोकमानः - सल्ँलोकमाना / संलोकमाना
ण्यत्
सल्ँलोक्यः / संलोक्यः - सल्ँलोक्या / संलोक्या
अच्
सल्ँलोकः / संलोकः - सल्ँलोका - संलोका
घञ्
सल्ँलोकः / संलोकः
सल्ँलोका / संलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः