कृदन्तरूपाणि - अभि + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलोकनम्
अनीयर्
अभिलोकनीयः - अभिलोकनीया
ण्वुल्
अभिलोककः - अभिलोकिका
तुमुँन्
अभिलोकितुम्
तव्य
अभिलोकितव्यः - अभिलोकितव्या
तृच्
अभिलोकिता - अभिलोकित्री
ल्यप्
अभिलोक्य
क्तवतुँ
अभिलोकितवान् - अभिलोकितवती
क्त
अभिलोकितः - अभिलोकिता
शानच्
अभिलोकमानः - अभिलोकमाना
ण्यत्
अभिलोक्यः - अभिलोक्या
अच्
अभिलोकः - अभिलोका
घञ्
अभिलोकः
अभिलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः