कृदन्तरूपाणि - अप + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलोकनम्
अनीयर्
अपलोकनीयः - अपलोकनीया
ण्वुल्
अपलोककः - अपलोकिका
तुमुँन्
अपलोकितुम्
तव्य
अपलोकितव्यः - अपलोकितव्या
तृच्
अपलोकिता - अपलोकित्री
ल्यप्
अपलोक्य
क्तवतुँ
अपलोकितवान् - अपलोकितवती
क्त
अपलोकितः - अपलोकिता
शानच्
अपलोकमानः - अपलोकमाना
ण्यत्
अपलोक्यः - अपलोक्या
अच्
अपलोकः - अपलोका
घञ्
अपलोकः
अपलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः