कृदन्तरूपाणि - प्रति + लोक् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलोकनम्
अनीयर्
प्रतिलोकनीयः - प्रतिलोकनीया
ण्वुल्
प्रतिलोककः - प्रतिलोकिका
तुमुँन्
प्रतिलोकितुम्
तव्य
प्रतिलोकितव्यः - प्रतिलोकितव्या
तृच्
प्रतिलोकिता - प्रतिलोकित्री
ल्यप्
प्रतिलोक्य
क्तवतुँ
प्रतिलोकितवान् - प्रतिलोकितवती
क्त
प्रतिलोकितः - प्रतिलोकिता
शानच्
प्रतिलोकमानः - प्रतिलोकमाना
ण्यत्
प्रतिलोक्यः - प्रतिलोक्या
अच्
प्रतिलोकः - प्रतिलोका
घञ्
प्रतिलोकः
प्रतिलोका


सनादि प्रत्ययाः

उपसर्गाः



अन्याः