कृदन्तरूपाणि - नि + लोक् + यङ् + णिच् + सन् - लोकृँ दर्शने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलोलोक्ययिषणम्
अनीयर्
निलोलोक्ययिषणीयः - निलोलोक्ययिषणीया
ण्वुल्
निलोलोक्ययिषकः - निलोलोक्ययिषिका
तुमुँन्
निलोलोक्ययिषितुम्
तव्य
निलोलोक्ययिषितव्यः - निलोलोक्ययिषितव्या
तृच्
निलोलोक्ययिषिता - निलोलोक्ययिषित्री
ल्यप्
निलोलोक्ययिष्य
क्तवतुँ
निलोलोक्ययिषितवान् - निलोलोक्ययिषितवती
क्त
निलोलोक्ययिषितः - निलोलोक्ययिषिता
शतृँ
निलोलोक्ययिषन् - निलोलोक्ययिषन्ती
शानच्
निलोलोक्ययिषमाणः - निलोलोक्ययिषमाणा
यत्
निलोलोक्ययिष्यः - निलोलोक्ययिष्या
अच्
निलोलोक्ययिषः - निलोलोक्ययिषा
घञ्
निलोलोक्ययिषः
निलोलोक्ययिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः