कृदन्तरूपाणि - लोक् + णिच् - लोकृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोकनम्
अनीयर्
लोकनीयः - लोकनीया
ण्वुल्
लोककः - लोकिका
तुमुँन्
लोकयितुम्
तव्य
लोकयितव्यः - लोकयितव्या
तृच्
लोकयिता - लोकयित्री
क्त्वा
लोकयित्वा
क्तवतुँ
लोकितवान् - लोकितवती
क्त
लोकितः - लोकिता
शतृँ
लोकयन् - लोकयन्ती
शानच्
लोकयमानः - लोकयमाना
यत्
लोक्यः - लोक्या
अच्
लोकः - लोका
युच्
लोकना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः