कृदन्तरूपाणि - लोक् - लोकृँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोकनम्
अनीयर्
लोकनीयः - लोकनीया
ण्वुल्
लोककः - लोकिका
तुमुँन्
लोकयितुम् / लोकितुम्
तव्य
लोकयितव्यः / लोकितव्यः - लोकयितव्या / लोकितव्या
तृच्
लोकयिता / लोकिता - लोकयित्री / लोकित्री
क्त्वा
लोकयित्वा / लोकित्वा
क्तवतुँ
लोकितवान् - लोकितवती
क्त
लोकितः - लोकिता
शतृँ
लोकयन् / लोकन् - लोकयन्ती / लोकन्ती
शानच्
लोकयमानः / लोकमानः - लोकयमाना / लोकमाना
यत्
लोक्यः - लोक्या
ण्यत्
लोक्यः - लोक्या
अच्
लोकः - लोका
घञ्
लोकः
लोका
युच्
लोकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः