कृदन्तरूपाणि - आङ् + लोक् - लोकृँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलोकनम्
अनीयर्
आलोकनीयः - आलोकनीया
ण्वुल्
आलोककः - आलोकिका
तुमुँन्
आलोकयितुम् / आलोकितुम्
तव्य
आलोकयितव्यः / आलोकितव्यः - आलोकयितव्या / आलोकितव्या
तृच्
आलोकयिता / आलोकिता - आलोकयित्री / आलोकित्री
ल्यप्
आलोक्य
क्तवतुँ
आलोकितवान् - आलोकितवती
क्त
आलोकितः - आलोकिता
शतृँ
आलोकयन् / आलोकन् - आलोकयन्ती / आलोकन्ती
शानच्
आलोकयमानः / आलोकमानः - आलोकयमाना / आलोकमाना
यत्
आलोक्यः - आलोक्या
ण्यत्
आलोक्यः - आलोक्या
अच्
आलोकः - आलोका
घञ्
आलोकः
आलोका
युच्
आलोकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः