कृदन्तरूपाणि - प्र + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविचनम्
अनीयर्
प्रविचनीयः - प्रविचनीया
ण्वुल्
प्रविचकः - प्रविचिका
तुमुँन्
प्रविचितुम्
तव्य
प्रविचितव्यः - प्रविचितव्या
तृच्
प्रविचिता - प्रविचित्री
ल्यप्
प्रविच्य
क्तवतुँ
प्रविचितवान् - प्रविचितवती
क्त
प्रविचितः - प्रविचिता
शतृँ
प्रविचन् - प्रविचन्ती / प्रविचती
ण्यत्
प्रविच्यः - प्रविच्या
अच्
प्रविचः - प्रविचा
घञ्
प्रविचः
क्तिन्
प्रविक्तिः


सनादि प्रत्ययाः

उपसर्गाः