कृदन्तरूपाणि - प्रति + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविचनम्
अनीयर्
प्रतिविचनीयः - प्रतिविचनीया
ण्वुल्
प्रतिविचकः - प्रतिविचिका
तुमुँन्
प्रतिविचितुम्
तव्य
प्रतिविचितव्यः - प्रतिविचितव्या
तृच्
प्रतिविचिता - प्रतिविचित्री
ल्यप्
प्रतिविच्य
क्तवतुँ
प्रतिविचितवान् - प्रतिविचितवती
क्त
प्रतिविचितः - प्रतिविचिता
शतृँ
प्रतिविचन् - प्रतिविचन्ती / प्रतिविचती
ण्यत्
प्रतिविच्यः - प्रतिविच्या
अच्
प्रतिविचः - प्रतिविचा
घञ्
प्रतिविचः
क्तिन्
प्रतिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः