कृदन्तरूपाणि - आङ् + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविचनम्
अनीयर्
आविचनीयः - आविचनीया
ण्वुल्
आविचकः - आविचिका
तुमुँन्
आविचितुम्
तव्य
आविचितव्यः - आविचितव्या
तृच्
आविचिता - आविचित्री
ल्यप्
आविच्य
क्तवतुँ
आविचितवान् - आविचितवती
क्त
आविचितः - आविचिता
शतृँ
आविचन् - आविचन्ती / आविचती
ण्यत्
आविच्यः - आविच्या
अच्
आविचः - आविचा
घञ्
आविचः
क्तिन्
आविक्तिः


सनादि प्रत्ययाः

उपसर्गाः