कृदन्तरूपाणि - अपि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविचनम्
अनीयर्
अपिविचनीयः - अपिविचनीया
ण्वुल्
अपिविचकः - अपिविचिका
तुमुँन्
अपिविचितुम्
तव्य
अपिविचितव्यः - अपिविचितव्या
तृच्
अपिविचिता - अपिविचित्री
ल्यप्
अपिविच्य
क्तवतुँ
अपिविचितवान् - अपिविचितवती
क्त
अपिविचितः - अपिविचिता
शतृँ
अपिविचन् - अपिविचन्ती / अपिविचती
ण्यत्
अपिविच्यः - अपिविच्या
अच्
अपिविचः - अपिविचा
घञ्
अपिविचः
क्तिन्
अपिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः