कृदन्तरूपाणि - उप + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविचनम्
अनीयर्
उपविचनीयः - उपविचनीया
ण्वुल्
उपविचकः - उपविचिका
तुमुँन्
उपविचितुम्
तव्य
उपविचितव्यः - उपविचितव्या
तृच्
उपविचिता - उपविचित्री
ल्यप्
उपविच्य
क्तवतुँ
उपविचितवान् - उपविचितवती
क्त
उपविचितः - उपविचिता
शतृँ
उपविचन् - उपविचन्ती / उपविचती
ण्यत्
उपविच्यः - उपविच्या
अच्
उपविचः - उपविचा
घञ्
उपविचः
क्तिन्
उपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः