कृदन्तरूपाणि - वि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविचनम्
अनीयर्
विविचनीयः - विविचनीया
ण्वुल्
विविचकः - विविचिका
तुमुँन्
विविचितुम्
तव्य
विविचितव्यः - विविचितव्या
तृच्
विविचिता - विविचित्री
ल्यप्
विविच्य
क्तवतुँ
विविचितवान् - विविचितवती
क्त
विविचितः - विविचिता
शतृँ
विविचन् - विविचन्ती / विविचती
ण्यत्
विविच्यः - विविच्या
अच्
विविचः - विविचा
घञ्
विविचः
क्तिन्
विविक्तिः


सनादि प्रत्ययाः

उपसर्गाः