कृदन्तरूपाणि - अधि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविचनम्
अनीयर्
अधिविचनीयः - अधिविचनीया
ण्वुल्
अधिविचकः - अधिविचिका
तुमुँन्
अधिविचितुम्
तव्य
अधिविचितव्यः - अधिविचितव्या
तृच्
अधिविचिता - अधिविचित्री
ल्यप्
अधिविच्य
क्तवतुँ
अधिविचितवान् - अधिविचितवती
क्त
अधिविचितः - अधिविचिता
शतृँ
अधिविचन् - अधिविचन्ती / अधिविचती
ण्यत्
अधिविच्यः - अधिविच्या
अच्
अधिविचः - अधिविचा
घञ्
अधिविचः
क्तिन्
अधिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः