कृदन्तरूपाणि - निर् + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विचनम्
अनीयर्
निर्विचनीयः - निर्विचनीया
ण्वुल्
निर्विचकः - निर्विचिका
तुमुँन्
निर्विचितुम्
तव्य
निर्विचितव्यः - निर्विचितव्या
तृच्
निर्विचिता - निर्विचित्री
ल्यप्
निर्विच्य
क्तवतुँ
निर्विचितवान् - निर्विचितवती
क्त
निर्विचितः - निर्विचिता
शतृँ
निर्विचन् - निर्विचन्ती / निर्विचती
ण्यत्
निर्विच्यः - निर्विच्या
अच्
निर्विचः - निर्विचा
घञ्
निर्विचः
क्तिन्
निर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः