कृदन्तरूपाणि - नि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निविचनम्
अनीयर्
निविचनीयः - निविचनीया
ण्वुल्
निविचकः - निविचिका
तुमुँन्
निविचितुम्
तव्य
निविचितव्यः - निविचितव्या
तृच्
निविचिता - निविचित्री
ल्यप्
निविच्य
क्तवतुँ
निविचितवान् - निविचितवती
क्त
निविचितः - निविचिता
शतृँ
निविचन् - निविचन्ती / निविचती
ण्यत्
निविच्यः - निविच्या
अच्
निविचः - निविचा
घञ्
निविचः
क्तिन्
निविक्तिः


सनादि प्रत्ययाः

उपसर्गाः