कृदन्तरूपाणि - परा + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविचनम्
अनीयर्
पराविचनीयः - पराविचनीया
ण्वुल्
पराविचकः - पराविचिका
तुमुँन्
पराविचितुम्
तव्य
पराविचितव्यः - पराविचितव्या
तृच्
पराविचिता - पराविचित्री
ल्यप्
पराविच्य
क्तवतुँ
पराविचितवान् - पराविचितवती
क्त
पराविचितः - पराविचिता
शतृँ
पराविचन् - पराविचन्ती / पराविचती
ण्यत्
पराविच्यः - पराविच्या
अच्
पराविचः - पराविचा
घञ्
पराविचः
क्तिन्
पराविक्तिः


सनादि प्रत्ययाः

उपसर्गाः