कृदन्तरूपाणि - अति + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिविचनम्
अनीयर्
अतिविचनीयः - अतिविचनीया
ण्वुल्
अतिविचकः - अतिविचिका
तुमुँन्
अतिविचितुम्
तव्य
अतिविचितव्यः - अतिविचितव्या
तृच्
अतिविचिता - अतिविचित्री
ल्यप्
अतिविच्य
क्तवतुँ
अतिविचितवान् - अतिविचितवती
क्त
अतिविचितः - अतिविचिता
शतृँ
अतिविचन् - अतिविचन्ती / अतिविचती
ण्यत्
अतिविच्यः - अतिविच्या
अच्
अतिविचः - अतिविचा
घञ्
अतिविचः
क्तिन्
अतिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः