कृदन्तरूपाणि - परि + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविचनम्
अनीयर्
परिविचनीयः - परिविचनीया
ण्वुल्
परिविचकः - परिविचिका
तुमुँन्
परिविचितुम्
तव्य
परिविचितव्यः - परिविचितव्या
तृच्
परिविचिता - परिविचित्री
ल्यप्
परिविच्य
क्तवतुँ
परिविचितवान् - परिविचितवती
क्त
परिविचितः - परिविचिता
शतृँ
परिविचन् - परिविचन्ती / परिविचती
ण्यत्
परिविच्यः - परिविच्या
अच्
परिविचः - परिविचा
घञ्
परिविचः
क्तिन्
परिविक्तिः


सनादि प्रत्ययाः

उपसर्गाः