कृदन्तरूपाणि - उत् + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विचनम्
अनीयर्
उद्विचनीयः - उद्विचनीया
ण्वुल्
उद्विचकः - उद्विचिका
तुमुँन्
उद्विचितुम्
तव्य
उद्विचितव्यः - उद्विचितव्या
तृच्
उद्विचिता - उद्विचित्री
ल्यप्
उद्विच्य
क्तवतुँ
उद्विचितवान् - उद्विचितवती
क्त
उद्विचितः - उद्विचिता
शतृँ
उद्विचन् - उद्विचन्ती / उद्विचती
ण्यत्
उद्विच्यः - उद्विच्या
अच्
उद्विचः - उद्विचा
घञ्
उद्विचः
क्तिन्
उद्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः