कृदन्तरूपाणि - सम् + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविचनम् / संविचनम्
अनीयर्
सव्ँविचनीयः / संविचनीयः - सव्ँविचनीया / संविचनीया
ण्वुल्
सव्ँविचकः / संविचकः - सव्ँविचिका / संविचिका
तुमुँन्
सव्ँविचितुम् / संविचितुम्
तव्य
सव्ँविचितव्यः / संविचितव्यः - सव्ँविचितव्या / संविचितव्या
तृच्
सव्ँविचिता / संविचिता - सव्ँविचित्री / संविचित्री
ल्यप्
सव्ँविच्य / संविच्य
क्तवतुँ
सव्ँविचितवान् / संविचितवान् - सव्ँविचितवती / संविचितवती
क्त
सव्ँविचितः / संविचितः - सव्ँविचिता / संविचिता
शतृँ
सव्ँविचन् / संविचन् - सव्ँविचन्ती / सव्ँविचती / संविचन्ती / संविचती
ण्यत्
सव्ँविच्यः / संविच्यः - सव्ँविच्या / संविच्या
अच्
सव्ँविचः / संविचः - सव्ँविचा - संविचा
घञ्
सव्ँविचः / संविचः
क्तिन्
सव्ँविक्तिः / संविक्तिः


सनादि प्रत्ययाः

उपसर्गाः