कृदन्तरूपाणि - दुस् + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विचनम्
अनीयर्
दुर्विचनीयः - दुर्विचनीया
ण्वुल्
दुर्विचकः - दुर्विचिका
तुमुँन्
दुर्विचितुम्
तव्य
दुर्विचितव्यः - दुर्विचितव्या
तृच्
दुर्विचिता - दुर्विचित्री
ल्यप्
दुर्विच्य
क्तवतुँ
दुर्विचितवान् - दुर्विचितवती
क्त
दुर्विचितः - दुर्विचिता
शतृँ
दुर्विचन् - दुर्विचन्ती / दुर्विचती
ण्यत्
दुर्विच्यः - दुर्विच्या
अच्
दुर्विचः - दुर्विचा
घञ्
दुर्विचः
क्तिन्
दुर्विक्तिः


सनादि प्रत्ययाः

उपसर्गाः