कृदन्तरूपाणि - अप + व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविचनम्
अनीयर्
अपविचनीयः - अपविचनीया
ण्वुल्
अपविचकः - अपविचिका
तुमुँन्
अपविचितुम्
तव्य
अपविचितव्यः - अपविचितव्या
तृच्
अपविचिता - अपविचित्री
ल्यप्
अपविच्य
क्तवतुँ
अपविचितवान् - अपविचितवती
क्त
अपविचितः - अपविचिता
शतृँ
अपविचन् - अपविचन्ती / अपविचती
ण्यत्
अपविच्यः - अपविच्या
अच्
अपविचः - अपविचा
घञ्
अपविचः
क्तिन्
अपविक्तिः


सनादि प्रत्ययाः

उपसर्गाः